अमरकोषसम्पद्

         


Search amarakosha: सित. Page 1

1 सित (पुं)

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः
धीवर्गः 1.5.13.1.2
अर्थः - शुक्लवर्णः


2 सित (पुं)

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः
क्षत्रियवर्गः 2.8.46.1.3
अर्थः - शुक्लाश्वः


3 सित (वि)

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्
विशेष्यनिघ्नवर्गः 3.1.95.1.6
अर्थः - बद्धः


4 सित (वि)

पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः
विशेष्यनिघ्नवर्गः 3.1.98.2.6
अर्थः - समाप्तः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue