अमरकोषसम्पद्

         


Search amarakosha: सूत. Page 1

1 सूत (पुं)

नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः
क्षत्रियवर्गः 2.8.59.2.4
अर्थः - सारथिः


2 सूत (पुं)

क्षारः काचोऽथ चपलो रसः सूतश्च पारदे
वैश्यवर्गः 2.9.99.2.5
अर्थः - पारदः


3 सूत (पुं)

ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः
शूद्रवर्गः 2.10.3.2.1
अर्थः - क्षत्रियाद्ब्राह्मण्यामुत्पन्नः


4 सूत (पुं)

विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ
नानार्थवर्गः 3.3.62.1.3
अर्थः - तक्षः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue