अमरकोषसम्पद्

         


Search amarakosha: स्निग्ध. Page 1

1 स्निग्ध (पुं)

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्
क्षत्रियवर्गः 2.8.12.1.2
अर्थः - तुल्यवयस्कः


2 स्निग्ध (वि)

चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते
वैश्यवर्गः 2.9.46.2.3
अर्थः - स्निग्धम्


3 स्निग्ध (पुं)

लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः
विशेष्यनिघ्नवर्गः 3.1.14.2.5
अर्थः - वत्सलः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue