अमरकोषसम्पद्

         


Search amarakosha: स्यूत. Page 1

1 स्यूत (पुं)

स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ
वैश्यवर्गः 2.9.26.2.1
अर्थः - धान्यादिभरणार्थं वस्त्रादिनानिर्मितस्यूतः


2 स्यूत (वि)

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते
विशेष्यनिघ्नवर्गः 3.1.101.1.2
अर्थः - तन्तुसन्तम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue