अमरकोषसम्पद्

         


Search amarakosha: स्वरूप. Page 1

1 स्वरूप (नपुं)

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः
नाट्यवर्गः 1.7.38.1.1
अर्थः - स्वभावः


2 स्वरूप (वि)

प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः
नानार्थवर्गः 3.3.131.2.2
अर्थः - बुधः


3 स्वरूप (वि)

प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः
नानार्थवर्गः 3.3.131.2.2
अर्थः - मनोरमम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue