अमरकोषसम्पद्

         


Search amarakosha: हरि. Page 1

1 हरि (पुं)

कुम्भीनसः फणधरो हरिर्भोगधरस्तथा
पातालभोगिवर्गः 1.8.8.4.3
अर्थः - सर्पः


2 हरि (पुं)

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः
सिंहादिवर्गः 2.5.1.1.6
अर्थः - सिंहः


3 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - विष्णुः


4 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - सूर्यः


5 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - चन्द्रः


6 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - वायुः


7 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - यमः


8 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - इन्द्रः


9 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - किरणः


10 हरि (पुं)

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
नानार्थवर्गः 3.3.175.2.1
अर्थः - अश्वः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue