अमरकोषसम्पद्

         


Search amarakosha: हरिण. Page 1

1 हरिण (पुं)

हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः
धीवर्गः 1.5.13.2.1
अर्थः - पीतसंवलितशुक्लः


2 हरिण (पुं)

मृगे कुरङ्गवातायुहरिणाजिनयोनयः
सिंहादिवर्गः 2.5.8.1.4
अर्थः - हरिणः


3 हरिण (पुं)

समूरुश्चेति हरिणा अमी अजिनयोनयः
सिंहादिवर्गः 2.5.9.2.2
अर्थः - अजिनजातीयमृगः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue