अमरकोषसम्पद्

         


Search amarakosha: हरिणी. Page 1

1 हरिणी (स्त्री)

हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या
नानार्थवर्गः 3.3.50.2.1
अर्थः - हरितवलयः


2 हरिणी (स्त्री)

हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या
नानार्थवर्गः 3.3.50.2.1
अर्थः - हेमप्रतिमा


3 हरिणी (स्त्री)

हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या
नानार्थवर्गः 3.3.50.2.1
अर्थः - मृगी




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue