अमरकोषसम्पद्

         


Search amarakosha: हास्य. Page 1

1 हास्य (पुं)

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः
नाट्यवर्गः 1.7.17.1.5
अर्थः - नवरसेष्वेकः


2 हास्य (नपुं)

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्
नाट्यवर्गः 1.7.19.1.2
अर्थः - हास्यरसः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue