अमरकोषसम्पद्

         


Search amarakosha: हि. Page 1

1 हि (अव्य)

अहहेत्यद्भुते खेदे हि हेताववधारणे
नानार्थवर्गः 3.3.258.1.2
अर्थः - अवधारणम्


2 हि (अव्य)

अहहेत्यद्भुते खेदे हि हेताववधारणे
नानार्थवर्गः 3.3.258.1.2
अर्थः - कारणम्


3 हि (अव्य)

तु हि च स्म ह वै पादपूरणे पूजने स्वति
अव्ययवर्गः 3.4.5.2.2
अर्थः - पादपूरणम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue