अमरकोषसम्पद्

         


Search amarakosha: हेमन्. Page 1

1 हेमन् (पुं)

बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्
कालवर्गः 1.4.18.1.4.2
अर्थः - मार्गपौषाभ्यां निष्पन्नः ऋतुः
Hemanta (winter) season


2 हेमन् (नपुं)

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्
वैश्यवर्गः 2.9.94.1.5
अर्थः - सुवर्णम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue