अमरकोषसम्पद्

         

स्वर्गवर्गः 1.1.19

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः

दैत्यारि (पुं) = विष्णुः. 1.1.19.1.1

English: vishnu
Telugu: విష్ణువు

पुण्डरीकाक्ष (पुं) = विष्णुः. 1.1.19.1.2

English: vishnu
Telugu: విష్ణువు

गोविन्द (पुं) = विष्णुः. 1.1.19.1.3

English: vishnu
Telugu: విష్ణువు

गरुडध्वज (पुं) = विष्णुः. 1.1.19.1.4

English: vishnu
Telugu: విష్ణువు

पीताम्बर (पुं) = विष्णुः. 1.1.19.2.1

English: vishnu
Telugu: విష్ణువు

अच्युत (पुं) = विष्णुः. 1.1.19.2.2

English: vishnu
Telugu: విష్ణువు

शार्ङ्गिन् (पुं) = विष्णुः. 1.1.19.2.3

English: vishnu
Telugu: విష్ణువు

विष्वक्सेन (पुं) = विष्णुः. 1.1.19.2.4

English: vishnu
Telugu: విష్ణువు

+विश्वक्सेन (पुं) = विष्णुः. 1.1.19.2.4.2

English: vishnu
Telugu: విష్ణువు

जनार्दन (पुं) = विष्णुः. 1.1.19.2.5

English: vishnu
Telugu: విష్ణువు

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue