अमरकोषसम्पद्

         

स्वर्गवर्गः 1.1.34

गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः
अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः

गङ्गाधर (पुं) = शिवः. 1.1.34.1.1

English: shiva
Telugu: శివ

अन्धकरिपु (पुं) = शिवः. 1.1.34.1.2

English: shiva
Telugu: శివ

क्रतुध्वंसिन् (पुं) = शिवः. 1.1.34.1.3

English: shiva
Telugu: శివ

वृषध्वज (पुं) = शिवः. 1.1.34.1.4

English: shiva
Telugu: శివ

व्योमकेश (पुं) = शिवः. 1.1.34.2.1

English: shiva
Telugu: శివ

भव (पुं) = शिवः. 1.1.34.2.2

English: shiva
Telugu: శివ

भीम (पुं) = शिवः. 1.1.34.2.3

English: shiva
Telugu: శివ

स्थाणु (पुं) = शिवः. 1.1.34.2.4

English: shiva
Telugu: శివ

रुद्र (पुं) = शिवः. 1.1.34.2.5

English: shiva
Telugu: శివ

उमापति (पुं) = शिवः. 1.1.34.2.6

English: shiva
Telugu: శివ

अहिर्बुध्न्य (पुं) = शिवः. 1.1.34.3.1

English: shiva
Telugu: శివ

अष्टमूर्ति (पुं) = शिवः. 1.1.34.3.2

English: shiva
Telugu: శివ

गजारि (पुं) = शिवः. 1.1.34.3.3

English: shiva
Telugu: శివ

महानट (पुं) = शिवः. 1.1.34.3.4

English: shiva
Telugu: శివ

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue