अमरकोषसम्पद्

         

वारिवर्गः 1.10.13

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः
अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्

नौकादण्ड (पुं) = नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्. 1.10.13.1.1

क्षेपणी (स्त्री) = नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्. 1.10.13.1.2

अरित्र (नपुं) = नौपृष्ठस्थचालनकाष्ठम्. 1.10.13.1.3

केनिपातक (पुं) = नौपृष्ठस्थचालनकाष्ठम्. 1.10.13.1.4

अभ्रि (स्त्री) = नौकाबन्धनार्थः काष्ठकुद्दालः. 1.10.13.2.1

काष्ठकुद्दाल (पुं) = नौकाबन्धनार्थः काष्ठकुद्दालः. 1.10.13.2.2

सेकपात्र (नपुं) = नौस्थजलनिःसारणपात्रम्. 1.10.13.2.3

सेचन (नपुं) = नौस्थजलनिःसारणपात्रम्. 1.10.13.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue