अमरकोषसम्पद्

         

वारिवर्गः 1.10.14

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु
त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः

अर्धनाव (नपुं) = अर्धनौका. 1.10.14.1.1

अतीतनौक (वि) = नौकामतिक्रान्तजलादिः. 1.10.14.1.2

अतिनु (वि) = नौकामतिक्रान्तजलादिः. 1.10.14.1.3

प्रसन्न (वि) = निर्मलः. 1.10.14.2.1

आच्छ (वि) = निर्मलः. 1.10.14.2.2

कलुष (वि) = मलिनजलम्. 1.10.14.2.3

अनच्छ (वि) = मलिनजलम्. 1.10.14.2.4

आविल (वि) = मलिनजलम्. 1.10.14.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue