अमरकोषसम्पद्

         

कालवर्गः 1.4.14

समरात्रिन्दिवे काले विषुवद्विषुवं च तत्
पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा
नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे
मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः

विषुवत् (नपुं) = समरात्रिन्दिवकालः. 1.4.14.1.1

English: Equinox

विषुवं (नपुं) = समरात्रिन्दिवकालः. 1.4.14.1.2

English: Equinox

पौषी (स्त्री) = पुष्यनक्षत्रयुक्ता पौर्णमासी. 1.4.14.2.1

English: Pausha month

पौष (पुं) = पौषमासः. 1.4.14.3.1

English: Pausha month

मार्गशीर्ष (पुं) = मार्गशीर्षामासः. 1.4.14.4.1

English: Margashirsha month

सहस् (पुं) = मार्गशीर्षामासः. 1.4.14.4.2

English: Margashirsha month

मार्ग (पुं) = मार्गशीर्षामासः. 1.4.14.4.3

English: Margashirsha month

आग्रहायणिक (पुं) = मार्गशीर्षामासः. 1.4.14.4.4

English: Margashirsha month

+आग्रहायण (पुं) = मार्गशीर्षामासः. 1.4.14.4.4.2

English: Margashirsha month

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue