अमरकोषसम्पद्

         

धीवर्गः 1.5.2

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्
अवधानं समाधानं प्रणिधानं तथैव च
चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा
विमर्शो भावना चैव वासना च निगद्यते

मेधा (स्त्री) = धारणावत्बुद्धिः. 1.5.2.1.1

सङ्कल्प (पुं) = मनोव्यापारकर्मः. 1.5.2.1.2

अवधान (नपुं) = सावधानता. 1.5.2.2.1

समाधान (नपुं) = सावधानता. 1.5.2.2.2

प्रणिधान (नपुं) = सावधानता. 1.5.2.2.3

चित्ताभोग (पुं) = मनसः सुखभोगे तत्परता. 1.5.2.3.1

मनस्कार (पुं) = मनसः सुखभोगे तत्परता. 1.5.2.3.2

चर्चा (स्त्री) = विचारणम्. 1.5.2.3.3

सङ्ख्या (स्त्री) = विचारणम्. 1.5.2.3.4

विचारणा (स्त्री) = विचारणम्. 1.5.2.3.5

विमर्श (पुं) = वासना. 1.5.2.4.1

भावना (स्त्री) = वासना. 1.5.2.4.2

वासना (स्त्री) = वासना. 1.5.2.4.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue