अमरकोषसम्पद्

         

धीवर्गः 1.5.4

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्
समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः

मिथ्यादृष्टि (स्त्री) = परलोको नास्तीति भावः. 1.5.4.1.1

नास्तिकता (स्त्री) = परलोको नास्तीति भावः. 1.5.4.1.2

व्यापाद (पुं) = द्रोहचिन्तनम्. 1.5.4.1.3

द्रोहचिन्तन (नपुं) = द्रोहचिन्तनम्. 1.5.4.1.4

सिद्धान्त (पुं) = सिद्धान्तः. 1.5.4.2.1

राद्धान्त (पुं) = सिद्धान्तः. 1.5.4.2.2

भ्रान्ति (स्त्री) = अतस्मित्तज्ज्ञानम्. 1.5.4.2.3

मिथ्यामति (स्त्री) = अतस्मित्तज्ज्ञानम्. 1.5.4.2.4

भ्रम (पुं) = अतस्मित्तज्ज्ञानम्. 1.5.4.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue