अमरकोषसम्पद्

         

शब्दादिवर्गः 1.6.14

पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्

पारुष्य (नपुं) = अप्रियवचः. 1.6.14.1.1

अतिवाद (पुं) = अप्रियवचः. 1.6.14.1.2

भर्त्सन (नपुं) = भयदर्शकवाक्यम्. 1.6.14.1.3

अपकारगिर् (स्त्री) = भयदर्शकवाक्यम्. 1.6.14.1.4

परिभाषण (नपुं) = सनिन्दाभाषणम्. 1.6.14.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue