अमरकोषसम्पद्

         

शब्दादिवर्गः 1.6.17

सुप्रलापः सुवचनमपलापस्तु निह्नवः
चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्
सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे

सुप्रलाप (पुं) = शोभनवचनम्. 1.6.17.1.1

सुवचन (नपुं) = शोभनवचनम्. 1.6.17.1.2

अपलाप (पुं) = गोपनकारिवचनम्. 1.6.17.1.3

निह्नव (पुं) = गोपनकारिवचनम्. 1.6.17.1.4

चोद्य (नपुं) = अद्भुतप्रश्नः. 1.6.17.2.1

आक्षेप (पुं) = अद्भुतप्रश्नः. 1.6.17.2.2

अभियोग (पुं) = अद्भुतप्रश्नः. 1.6.17.2.3

शाप (पुं) = शापवचनम्. 1.6.17.2.4

आक्रोश (पुं) = शापवचनम्. 1.6.17.2.5

दुरेषणा (स्त्री) = शापवचनम्. 1.6.17.2.6

चाटु (पुं) = प्रेम्णा मिथ्याभाषणम्. 1.6.17.3.1

चटु (पुं) = प्रेम्णा मिथ्याभाषणम्. 1.6.17.3.2

श्लाघा (स्त्री) = प्रेम्णा मिथ्याभाषणम्. 1.6.17.3.3

सन्देशवाच् (स्त्री) = सन्देशवचनम्. 1.6.17.4.1

वाचिक (नपुं) = सन्देशवचनम्. 1.6.17.4.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue