अमरकोषसम्पद्

         

नाट्यवर्गः 1.7.10

ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्

ताण्डव (पुं-नपुं) = नृत्यम्. 1.7.10.1.1

नटन (नपुं) = नृत्यम्. 1.7.10.1.2

नाट्य (नपुं) = नृत्यम्. 1.7.10.1.3

लास्य (नपुं) = नृत्यम्. 1.7.10.1.4

नृत्य (नपुं) = नृत्यम्. 1.7.10.1.5

नर्तन (नपुं) = नृत्यम्. 1.7.10.1.6

तौर्यत्रिक (नपुं) = नृत्यगीतवाद्यानाम् मेलनम्. 1.7.10.2.1

नाट्य (नपुं) = नृत्यगीतवाद्यानाम् मेलनम्. 1.7.10.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue