अमरकोषसम्पद्

         

नाट्यवर्गः 1.7.16

अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके

अङ्गहार (पुं) = नृत्यविशेषः. 1.7.16.1.1

अङ्गविक्षेप (पुं) = नृत्यविशेषः. 1.7.16.1.2

व्यञ्जक (पुं) = मनोगतभावाभिव्यञ्जकम्. 1.7.16.1.3

अभिनय (पुं) = मनोगतभावाभिव्यञ्जकम्. 1.7.16.1.4

आङ्गिक (वि) = अङ्गेन निवृत्तं भ्रूविक्षेपादिः. 1.7.16.2.1

सात्त्विक (वि) = अन्तःकरणेन निष्पन्नं स्वेदरोमाञ्चादिः. 1.7.16.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue