अमरकोषसम्पद्

         

नाट्यवर्गः 1.7.7

वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः
कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्

वीणादण्ड (पुं) = वीणादण्डः. 1.7.7.1.1

प्रवाल (पुं) = वीणादण्डः. 1.7.7.1.2

ककुभ (पुं) = वीणादण्डाधःस्थितशब्दगाम्भीर्यार्थचर्मावनद्धदारुभाण्डः. 1.7.7.1.3

प्रसेवक (पुं) = वीणादण्डाधःस्थितशब्दगाम्भीर्यार्थचर्मावनद्धदारुभाण्डः. 1.7.7.1.4

कोलम्बक (पुं) = तन्त्रीहीन वीणा. 1.7.7.2.1

उपनाह (पुं) = यत्र तन्त्र्यो निबध्यन्ते तस्योर्ध्वविभागः. 1.7.7.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue