अमरकोषसम्पद्

         

पातालभोगिवर्गः 1.8.11

दारदो वत्सनाभश्च विषभेदा अमी नव
विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः

दारद (पुं) = स्थावरविषभेदाः. 1.8.11.1.1

वत्सनाभ (पुं) = स्थावरविषभेदाः. 1.8.11.1.2

विषवैद्य (पुं) = विषहारिवैद्यः. 1.8.11.2.1

जाङ्गुलिक (पुं) = विषहारिवैद्यः. 1.8.11.2.2

व्यालग्राहिन् (पुं) = सर्पग्राहिः. 1.8.11.2.3

अहितुण्डिक (पुं) = सर्पग्राहिः. 1.8.11.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue