अमरकोषसम्पद्

         

पातालभोगिवर्गः 1.8.7

आशीविषो विषधरश्चक्री व्यालः सरीसृपः
कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी

आशीविष (पुं) = सर्पः. 1.8.7.1.1

विषधर (पुं) = सर्पः. 1.8.7.1.2

चक्रिन् (पुं) = सर्पः. 1.8.7.1.3

व्याल (पुं) = सर्पः. 1.8.7.1.4

सरीसृप (पुं) = सर्पः. 1.8.7.1.5

कुण्डलिन् (पुं) = सर्पः. 1.8.7.2.1

गूढपाद् (पुं) = सर्पः. 1.8.7.2.2

चक्षुःश्रवस् (पुं) = सर्पः. 1.8.7.2.3

काकोदर (पुं) = सर्पः. 1.8.7.2.4

फणिन् (पुं) = सर्पः. 1.8.7.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue