अमरकोषसम्पद्

         

नरकवर्गः 1.9.3

विष्टिराजूः कारणा तु यातना तीव्रवेदना
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्
स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्

विष्टि (स्त्री) = नरके हढात् प्रक्षेपः. 1.9.3.1.1

आजू (स्त्री) = नरके हढात् प्रक्षेपः. 1.9.3.1.2

कारणा (स्त्री) = तीव्रदुःखम्. 1.9.3.1.3

यातना (स्त्री) = तीव्रदुःखम्. 1.9.3.1.4

तीव्रवेदना (स्त्री) = तीव्रदुःखम्. 1.9.3.1.5

पीडा (स्त्री) = दुःखम्. 1.9.3.2.1

बाधा (स्त्री) = दुःखम्. 1.9.3.2.2

व्यथा (स्त्री) = दुःखम्. 1.9.3.2.3

दुःख (नपुं) = दुःखम्. 1.9.3.2.4

आमनस्य (नपुं) = दुःखम्. 1.9.3.2.5

प्रसूतिज (नपुं) = दुःखम्. 1.9.3.2.6

कष्ट (नपुं) = दुःखम्. 1.9.3.3.1

कृच्छ्र (नपुं) = दुःखम्. 1.9.3.3.2

आभील (नपुं) = दुःखम्. 1.9.3.3.3

भेद्यगामिन् (पुं) = दुःखम्. 1.9.3.3.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue