अमरकोषसम्पद्

         

भूमिवर्गः 2.1.13

सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्
गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम्

राजन्वत् (वि) = स्वधर्मपरराजयुक्तदेशः. 2.1.13.1.1

राजवत् (वि) = सामान्यराजयुक्तदेशः. 2.1.13.1.2

गोष्ठ (नपुं) = गवां स्थानम्. 2.1.13.2.1

गोस्थानक (नपुं) = गवां स्थानम्. 2.1.13.2.2

गौष्ठीन (नपुं) = भूतपूर्वगोस्थानम्. 2.1.13.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue