अमरकोषसम्पद्

         

भूमिवर्गः 2.1.5

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली
समानौ मरुधन्वानौ द्वे खिलाप्रहते समे

ऊषवत् (वि) = क्षारमृद्विशेषः. 2.1.5.1.1

ऊषर (वि) = क्षारमृद्विशेषः. 2.1.5.1.2

स्थल (नपुं) = अकृत्रिमस्थानम्. 2.1.5.1.3

स्थली (स्त्री) = अकृत्रिमस्थानम्. 2.1.5.1.4

मरु (पुं) = निर्जलदेशः. 2.1.5.2.1

धन्वन् (पुं) = निर्जलदेशः. 2.1.5.2.2

खिल (वि) = हलाद्यकृष्टभूमिः. 2.1.5.2.3

अप्रहत (वि) = हलाद्यकृष्टभूमिः. 2.1.5.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue