अमरकोषसम्पद्

         

शूद्रवर्गः 2.10.24

दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः
चौरैकागारिकस्तेनदस्युतस्करमोषकाः

दक्षिणेर्मन् (पुं) = दक्षिणव्रणकुरङ्गः. 2.10.24.1.1

चौर (पुं) = चोरः. 2.10.24.2.1

एकागारिक (पुं) = चोरः. 2.10.24.2.2

स्तेन (पुं) = चोरः. 2.10.24.2.3

दस्यु (पुं) = चोरः. 2.10.24.2.4

तस्कर (पुं) = चोरः. 2.10.24.2.5

मोषक (पुं) = चोरः. 2.10.24.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue