अमरकोषसम्पद्

         

शूद्रवर्गः 2.10.32

नाराची स्यादेषणिका शाणस्तु निकषः कषः
व्रश्चनःपत्रपरशुरीषिका तूलिका समे

नाराची (स्त्री) = सुवर्णतुला. 2.10.32.1.1

एषणिका (स्त्री) = सुवर्णतुला. 2.10.32.1.2

शाण (पुं) = स्वर्णघर्षणशिला. 2.10.32.1.3

निकष (पुं) = स्वर्णघर्षणशिला. 2.10.32.1.4

कष (पुं) = स्वर्णघर्षणशिला. 2.10.32.1.5

व्रश्चन (पुं) = सुवर्णादिच्छेदनद्रव्यम्. 2.10.32.2.1

पत्रपरशु (पुं) = सुवर्णादिच्छेदनद्रव्यम्. 2.10.32.2.2

एषिका (स्त्री) = शलाकाभेदः. 2.10.32.2.3

तूलिका (स्त्री) = शलाकाभेदः. 2.10.32.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue