अमरकोषसम्पद्

         

शूद्रवर्गः 2.10.46

अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः
उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः
ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते

अष्टापद (पुं-नपुं) = शारीणामाधारपट्टः. 2.10.46.1.1

शारिफल (पुं-नपुं) = शारीणामाधारपट्टः. 2.10.46.1.2

प्राणिवृत्त (नपुं) = समाहूयकृतद्यूतम्. 2.10.46.1.3

समाह्वय (पुं) = समाहूयकृतद्यूतम्. 2.10.46.1.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue