अमरकोषसम्पद्

         

शूद्रवर्गः 2.10.5

कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः
कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः

कारु (पुं) = चित्रकारादिः. 2.10.5.1.1

शिल्पिन् (पुं) = चित्रकारादिः. 2.10.5.1.2

श्रेणि (स्त्री-पुं) = सजातीयशिल्पिसङ्घः. 2.10.5.1.3

कुलक (पुं) = कारुसङ्घे मुख्यः. 2.10.5.2.1

कुलश्रेष्ठिन् (पुं) = कारुसङ्घे मुख्यः. 2.10.5.2.2

मालाकार (पुं) = मालाकारः. 2.10.5.2.3

मालिक (पुं) = मालाकारः. 2.10.5.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue