अमरकोषसम्पद्

         

शैलवर्गः 2.3.3

हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः
गन्धमादनमन्ये च हेमकूटादयो नगाः

हिमवत् (पुं) = हिमवान्. 2.3.3.1.1

निषध (पुं) = निषधपर्वतः. 2.3.3.1.2

विन्ध्य (पुं) = विन्ध्यापर्वतः. 2.3.3.1.3

माल्यवत् (पुं) = माल्यवान्. 2.3.3.1.4

परियात्रक (पुं) = परियात्रकपर्वतः. 2.3.3.1.5

गन्धमादन (नपुं) = गन्धमादनपर्वतः. 2.3.3.2.1

हेमकूट (पुं) = हेमकूटपर्वतः. 2.3.3.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue