अमरकोषसम्पद्

         

वनौषधिवर्गः 2.4.6

वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः
ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः

वानस्पत्य (पुं) = पुष्पाज्जातफलयुक्तवृक्षः. 2.4.6.1.1

वनस्पति (पुं) = विनापुष्पं फलितवृक्षः. 2.4.6.1.2

ओषधि (स्त्री) = फलपाकान्तसस्याः. 2.4.6.2.1

अवन्ध्य (वि) = यथाकालम् फलधरः. 2.4.6.2.2

फलेग्रहि (वि) = यथाकालम् फलधरः. 2.4.6.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue