अमरकोषसम्पद्

         

सिंहादिवर्गः 2.5.38

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः
स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्

पोत (पुं) = शिशुः. 2.5.38.1.1

पाक (पुं) = शिशुः. 2.5.38.1.2

अर्भक (पुं) = शिशुः. 2.5.38.1.3

डिम्भ (पुं) = शिशुः. 2.5.38.1.4

पृथुक (पुं) = शिशुः. 2.5.38.1.5

शावक (पुं) = शिशुः. 2.5.38.1.6

शिशु (पुं) = शिशुः. 2.5.38.1.7

स्त्रीपुंस (पुं) = स्त्रीपुरुषयुग्मम्. 2.5.38.2.1

मिथुन (नपुं) = स्त्रीपुरुषयुग्मम्. 2.5.38.2.2

द्वन्द्व (नपुं) = स्त्रीपुरुषयुग्मम्. 2.5.38.2.3

युग्म (नपुं) = युग्मम्. 2.5.38.2.4

युगल (नपुं) = युग्मम्. 2.5.38.2.5

युग (नपुं) = युग्मम्. 2.5.38.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue