अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.1

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्
राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः

मूर्धाभिषिक्त (पुं) = क्षत्रियः. 2.8.1.1.1

राजन्य (पुं) = क्षत्रियः. 2.8.1.1.2

बाहुज (पुं) = क्षत्रियः. 2.8.1.1.3

क्षत्रिय (पुं) = क्षत्रियः. 2.8.1.1.4

विराज् (पुं) = क्षत्रियः. 2.8.1.1.5

राज् (पुं) = राजा. 2.8.1.2.1

राज् (पुं) = राजा. 2.8.1.2.2

पार्थिव (पुं) = राजा. 2.8.1.2.3

क्ष्माभृत् (पुं) = राजा. 2.8.1.2.4

नृप (पुं) = राजा. 2.8.1.2.5

भूप (पुं) = राजा. 2.8.1.2.6

महीक्षित् (पुं) = राजा. 2.8.1.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue