अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.10

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः

उदासीन (पुं) = शत्रुमित्राभ्यां परतरः राजा. 2.8.10.1.1

पार्ष्णिग्राह (पुं) = पृष्ठतो वर्तमानः राजा. 2.8.10.1.2

रिपु (पुं) = शत्रुः. 2.8.10.2.1

वैरिन् (पुं) = शत्रुः. 2.8.10.2.2

सपत्न (पुं) = शत्रुः. 2.8.10.2.3

अरि (पुं) = शत्रुः. 2.8.10.2.4

द्विषत् (पुं) = शत्रुः. 2.8.10.2.5

द्वेषण (पुं) = शत्रुः. 2.8.10.2.6

दुर्हृद् (पुं) = शत्रुः. 2.8.10.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue