अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.25

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्
अववादस्तु निर्देशो निदेशः शासनं च सः

न्याय्य (वि) = न्यायादनपेतद्रव्यम्. 2.8.25.1.1

सम्प्रधारणा (स्त्री) = युक्तायुक्तपरीक्षणम्. 2.8.25.1.2

समर्थन (नपुं) = युक्तायुक्तपरीक्षणम्. 2.8.25.1.3

अववाद (पुं) = आज्ञा. 2.8.25.2.1

निर्देश (पुं) = आज्ञा. 2.8.25.2.2

निदेश (पुं) = आज्ञा. 2.8.25.2.3

शासन (नपुं) = आज्ञा. 2.8.25.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue