अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.39

अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्
आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम्

वाहित्थ (नपुं) = गजकुम्भाधोभागः. 2.8.39.1.1

प्रतिमान (नपुं) = वाहित्थाधोभागदन्तमध्यम्. 2.8.39.1.2

आसन (नपुं) = गजस्कन्धदेशः. 2.8.39.2.1

स्कन्धदेश (पुं) = गजस्कन्धदेशः. 2.8.39.2.2

पद्मक (नपुं) = गजमुखादिस्थबिन्दुसमूहः. 2.8.39.2.3

बिन्दुजालक (नपुं) = गजमुखादिस्थबिन्दुसमूहः. 2.8.39.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue