अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.65

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्
संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः

आमुक्त (वि) = परिहितकवचः. 2.8.65.1.1

प्रतिमुक्त (वि) = परिहितकवचः. 2.8.65.1.2

पिनद्ध (वि) = परिहितकवचः. 2.8.65.1.3

अपिनद्ध (वि) = परिहितकवचः. 2.8.65.1.4

संनद्ध (वि) = धृतकवचः. 2.8.65.2.1

वर्मित (वि) = धृतकवचः. 2.8.65.2.2

सज्ज (वि) = धृतकवचः. 2.8.65.2.3

दंशित (वि) = धृतकवचः. 2.8.65.2.4

व्यूढकङ्कट (वि) = धृतकवचः. 2.8.65.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue