अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.73

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ
तरस्वी त्वरितो वेगी प्रजवी जवनो जवः

जङ्घाल (पुं) = अतिवेगगमनशीलः. 2.8.73.1.1

अतिजव (पुं) = अतिवेगगमनशीलः. 2.8.73.1.2

जङ्घाकरिक (पुं) = जङ्घाजीविः. 2.8.73.1.3

जाङ्घिक (पुं) = जङ्घाजीविः. 2.8.73.1.4

तरस्विन् (पुं) = त्वरितवन्मात्रः. 2.8.73.2.1

त्वरित (पुं) = त्वरितवन्मात्रः. 2.8.73.2.2

वेगिन् (पुं) = त्वरितवन्मात्रः. 2.8.73.2.3

प्रजविन् (पुं) = त्वरितवन्मात्रः. 2.8.73.2.4

जवन (पुं) = त्वरितवन्मात्रः. 2.8.73.2.5

जव (पुं) = त्वरितवन्मात्रः. 2.8.73.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue