अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.103

रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम्
पिञ्जरं पीतनं तालमालं च हरितालके

रीतिपुष्प (नपुं) = सन्तप्तपित्तलादुत्पन्नद्रव्यम्. 2.9.103.1.1

पुष्पकेतु (नपुं) = सन्तप्तपित्तलादुत्पन्नद्रव्यम्. 2.9.103.1.2

पौष्पक (नपुं) = सन्तप्तपित्तलादुत्पन्नद्रव्यम्. 2.9.103.1.3

कुसुमाञ्जन (नपुं) = सन्तप्तपित्तलादुत्पन्नद्रव्यम्. 2.9.103.1.4

पिञ्जर (नपुं) = हरितालम्. 2.9.103.2.1

पीतन (नपुं) = हरितालम्. 2.9.103.2.2

ताल (नपुं) = हरितालम्. 2.9.103.2.3

आल (नपुं) = हरितालम्. 2.9.103.2.4

हरितालक (नपुं) = हरितालम्. 2.9.103.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue