अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.111

गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्
त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्

गोलोमी (स्त्री) = भूतकेशः. 2.9.111.1.1

भूतकेश (पुं) = भूतकेशः. 2.9.111.1.2

पत्राङ्ग (नपुं) = रक्तचन्दनः. 2.9.111.1.3

रक्तचन्दन (नपुं) = रक्तचन्दनः. 2.9.111.1.4

त्रिकटु (नपुं) = शुण्ठीपिप्पलिमरीचिकानां समाहारः. 2.9.111.2.1

त्र्यूषण (नपुं) = शुण्ठीपिप्पलिमरीचिकानां समाहारः. 2.9.111.2.2

व्योष (नपुं) = शुण्ठीपिप्पलिमरीचिकानां समाहारः. 2.9.111.2.3

त्रिफला (स्त्री) = हरीतक्यामलकविभीतक्यां समाहारः. 2.9.111.2.4

फलत्रिक (नपुं) = हरीतक्यामलकविभीतक्यां समाहारः. 2.9.111.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue