अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.18

सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ
स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः

सिद्धार्थ (पुं) = श्वेतसर्षपः. 2.9.18.1.1

गोधूम (पुं) = गोधुमः. 2.9.18.1.2

सुमन (पुं) = गोधुमः. 2.9.18.1.3

यावक (पुं) = अर्धस्विन्नयवादिः. 2.9.18.2.1

कुल्माष (पुं) = अर्धस्विन्नयवादिः. 2.9.18.2.2

चणक (पुं) = चणकः. 2.9.18.2.3

हरिमन्थक (पुं) = चणकः. 2.9.18.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue