अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.44

कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता
स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः

कूर्चिका (स्त्री) = क्षीरविकृतिः. 2.9.44.1.1

रसाला (स्त्री) = दधिमधुशर्करामरिचार्द्रादिभिः कृतलेह्यः. 2.9.44.1.2

मार्जिता (स्त्री) = दधिमधुशर्करामरिचार्द्रादिभिः कृतलेह्यः. 2.9.44.1.3

तेमन (नपुं) = दध्यादिव्यञ्जनम्. 2.9.44.2.1

निष्ठान (नपुं) = दध्यादिव्यञ्जनम्. 2.9.44.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue