अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.5

उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात्
कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः

उत्तमर्ण (पुं) = ऋणव्यवहारे धनस्वामिः. 2.9.5.1.1

अधमर्ण (पुं) = ऋणव्यवहारे धनग्राहकः. 2.9.5.1.2

कुसीदिक (पुं) = ऋणं दत्वा तद्वृत्याजीविपुरुषः. 2.9.5.2.1

वार्धूषिक (पुं) = ऋणं दत्वा तद्वृत्याजीविपुरुषः. 2.9.5.2.2

वृद्ध्याजीव (पुं) = ऋणं दत्वा तद्वृत्याजीविपुरुषः. 2.9.5.2.3

वार्धुषि (पुं) = ऋणं दत्वा तद्वृत्याजीविपुरुषः. 2.9.5.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue