अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.63

स्कन्धदेशे त्वस्य वहः सास्ना तु गलकम्बलः
स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड्युगपार्श्वगः

वह (पुं) = वृषभस्कन्धदेशः. 2.9.63.1.1

सास्ना (स्त्री) = गलकम्बलः. 2.9.63.1.2

गलकम्बल (पुं) = गलकम्बलः. 2.9.63.1.3

नस्तित (पुं) = नासारज्जुयुक्तवृषभः. 2.9.63.2.1

नस्योत (पुं) = नासारज्जुयुक्तवृषभः. 2.9.63.2.2

प्रष्ठवाह् (पुं) = दमनार्थं कण्ठारोपितकाष्ठवाहः. 2.9.63.2.3

युगपार्श्वग (पुं) = दमनार्थं कण्ठारोपितकाष्ठवाहः. 2.9.63.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue