अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.8

मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम्
शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्
बीजाकृतं तूप्तकृष्टे सीत्यं कृष्टं च हल्यवत्

मौद्गीन (वि) = मुद्गाधान्योद्भवक्षेत्रम्. 2.9.8.1.1

कौद्रवीण (नपुं) = कुद्रवधान्योद्भवक्षेत्रम्. 2.9.8.1.2

चाणकीण (वि) = चणकधान्योद्भवक्षेत्रम्. 2.9.8.1.3

गौधुमीण (नपुं) = गोधुमधान्योद्भवक्षेत्रम्. 2.9.8.1.4

कालायीण (नपुं) = कालयधान्योद्भवक्षेत्रम्. 2.9.8.1.5

कौदुमीण (नपुं) = कोधुमधान्योद्भवक्षेत्रम्. 2.9.8.1.6

प्रैयङ्गवीण (नपुं) = प्रियङ्गधान्योद्भवक्षेत्रम्. 2.9.8.1.7

शाकशाकट (वि) = शाकक्षेत्रादिकः. 2.9.8.2.1

शाकशाकिन (वि) = शाकक्षेत्रादिकः. 2.9.8.2.2

बीजाकृत (नपुं) = बीजवापोत्तरं कृष्टक्षेत्रम्. 2.9.8.3.1

उप्तकृष्ट (वि) = बीजवापोत्तरं कृष्टक्षेत्रम्. 2.9.8.3.2

सीत्य (वि) = कृष्टक्षेत्रम्. 2.9.8.3.3

कृष्ट (वि) = कृष्टक्षेत्रम्. 2.9.8.3.4

हल्यवत् (नपुं) = कृष्टक्षेत्रम्. 2.9.8.3.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue