अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.9

त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन्
द्विगुणाकृते तु सर्वं पूर्वं शम्बाकृतमपीह

त्रिगुणाकृत (वि) = वारत्रयकृष्टक्षेत्रम्. 2.9.9.1.1

तृतीयाकृत (वि) = वारत्रयकृष्टक्षेत्रम्. 2.9.9.1.2

त्रिहल्य (वि) = वारत्रयकृष्टक्षेत्रम्. 2.9.9.1.3

त्रिसीत्य (वि) = वारत्रयकृष्टक्षेत्रम्. 2.9.9.1.4

द्विगुणाकृत (वि) = द्विवारकृष्टक्षेत्रम्. 2.9.9.2.1

द्वितीयाकृत (वि) = द्विवारकृष्टक्षेत्रम्. 2.9.9.2.2

द्विहल्य (वि) = द्विवारकृष्टक्षेत्रम्. 2.9.9.2.3

द्विसीत्य (वि) = द्विवारकृष्टक्षेत्रम्. 2.9.9.2.4

शम्बाकृत (वि) = द्विवारकृष्टक्षेत्रम्. 2.9.9.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue