अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.102

वरिवसिते वरिवस्यितमुपासितं चोपचरितं च
सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च

वरिवसित (वि) = पूजितः. 3.1.102.1.1

वरिवस्यित (वि) = पूजितः. 3.1.102.1.2

उपासित (वि) = पूजितः. 3.1.102.1.3

उपचरित (वि) = पूजितः. 3.1.102.1.4

सन्तापित (वि) = सन्तापितः. 3.1.102.2.1

सन्तप्त (वि) = सन्तापितः. 3.1.102.2.2

धूपित (वि) = सन्तापितः. 3.1.102.2.3

धूपायित (वि) = सन्तापितः. 3.1.102.2.4

दून (वि) = सन्तापितः. 3.1.102.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue